bhairav kavach - An Overview

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।



एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

ॐ हृीं पाधौ महाकालः पातु वीरा सनो ह्रुधि

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।



ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ



रणेषु चातिघोरेषु महामृत्यु भयेषु click here च।।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page